Original

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥ ३६ ॥

Segmented

ततः स रथ-नाग-अश्वाः पाण्डवाः पाण्डु-पूर्वज मद्र-ईश्वरम् समासेदुः पीडयन्तः समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
समासेदुः समासद् pos=v,p=3,n=p,l=lit
पीडयन्तः पीडय् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i