Original

कथं नु न भवेत्सत्यं तन्माधववचो महत् ।न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ॥ ३५ ॥

Segmented

कथम् नु न भवेत् सत्यम् तत् माधव-वचः महत् न हि क्रुद्धो रणे राजा क्षपयेत बलम् मम

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
माधव माधव pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
हि हि pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षपयेत क्षपय् pos=v,p=3,n=s,l=vidhilin
बलम् बल pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s