Original

तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे ।मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ॥ ३३ ॥

Segmented

तस्मिन् तु निहते शूरे चक्ररक्षे महा-रथे मद्र-राजः अति बलवान् सैनिकान् आस्तृणोत् शरैः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
चक्ररक्षे चक्ररक्ष pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
अति अति pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
आस्तृणोत् आस्तृ pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p