Original

स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः ।वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥ ३१ ॥

Segmented

स चतुर्भिः महा-इष्वासैः पाण्डवानाम् महा-रथैः वृतः तान् योधयामास मद्र-राजः प्रतापवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासैः इष्वास pos=n,g=m,c=3,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
योधयामास योधय् pos=v,p=3,n=s,l=lit
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s