Original

नकुलः सहदेवश्च सात्यकिश्च महारथः ।परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥ ३० ॥

Segmented

नकुलः सहदेवः च सात्यकिः च महा-रथः परिवार्य तदा शल्यम् समन्ताद् व्यकिरञ् शरैः

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
परिवार्य परिवारय् pos=vi
तदा तदा pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
समन्ताद् समन्तात् pos=i
व्यकिरञ् विकृ pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p