Original

भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे ।एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥ ३ ॥

Segmented

भीमसेनो रणे शल्यम् शल्य-भूतम् पराक्रमे एकेन विद्ध्वा बाणेन पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
शल्य शल्य pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
एकेन एक pos=n,g=m,c=3,n=s
विद्ध्वा व्यध् pos=vi
बाणेन बाण pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p