Original

ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् ।संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥ २९ ॥

Segmented

ततो राजन् महा-बाहुः भीमसेनः प्रतापवान् संत्यज्य मनसा प्राणान् मद्र-अधिपम् अयोधयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
संत्यज्य संत्यज् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan