Original

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् ।निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ॥ २८ ॥

Segmented

ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् निहतान् पाण्डवान् मेने पाञ्चालान् अथ सृञ्जयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
शल्यस्य शल्य pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मेने मन् pos=v,p=3,n=s,l=lit
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अथ अथ pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p