Original

ते वार्यमाणाः समरे मद्रराज्ञा महारथाः ।न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ॥ २७ ॥

Segmented

ते वार्यमाणाः समरे मद्र-राज्ञा महा-रथाः न शेकुः प्रमुखे स्थातुम् तस्य शत्रु-निषूदनाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वार्यमाणाः वारय् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
मद्र मद्र pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
शत्रु शत्रु pos=n,comp=y
निषूदनाः निषूदन pos=n,g=m,c=1,n=p