Original

ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः ।विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ॥ २६ ॥

Segmented

ततः शल्यो महा-राज सर्वान् तान् दशभिः शरैः विव्याध सु भृशम् क्रुद्धः तोत्त्रैः इव महा-द्विपान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सु सु pos=i
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p