Original

अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः ।द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥ २५ ॥

Segmented

अथ अन्यत् धनुः आदाय सात्यकिः क्रोध-मूर्छितः द्वाभ्याम् मद्र-ईश्वरम् विद्ध्वा सारथिम् च त्रिभिः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
मद्र मद्र pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p