Original

शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ।पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ।नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ॥ २४ ॥

Segmented

पश्यताम् पाण्डु-पुत्राणाम् सिंहनादम् ननाद च न अमृष्यत् तम् तु शैनेयः शत्रोः विजयम् आहवे

Analysis

Word Lemma Parse
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
pos=i
अमृष्यत् मृष् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शैनेयः शैनेय pos=n,g=m,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s