Original

नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ।गदां च सहदेवेन शरौघैः समवारयत् ॥ २३ ॥

Segmented

नकुल-प्रेषिताम् शक्तिम् हेम-दण्डाम् भय-आवहाम् गदाम् च सहदेवेन शर-ओघैः समवारयत्

Analysis

Word Lemma Parse
नकुल नकुल pos=n,comp=y
प्रेषिताम् प्रेषय् pos=va,g=f,c=2,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
pos=i
सहदेवेन सहदेव pos=n,g=m,c=3,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समवारयत् संवारय् pos=v,p=3,n=s,l=lan