Original

भीमेन प्रहितं चापि शरं कनकभूषणम् ।द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ॥ २२ ॥

Segmented

भीमेन प्रहितम् च अपि शरम् कनक-भूषणम्

Analysis

Word Lemma Parse
भीमेन भीम pos=n,g=m,c=3,n=s
प्रहितम् प्रहि pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
शरम् शर pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
भूषणम् भूषण pos=n,g=m,c=2,n=s