Original

तानापतत एवाशु पञ्चानां वै भुजच्युतान् ।सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ॥ २१ ॥

Segmented

तान् आपतत एव आशु पञ्चानाम् वै भुज-च्युतान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आपतत आपत् pos=va,g=m,c=2,n=p,f=part
एव एव pos=i
आशु आशु pos=i
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
वै वै pos=i
भुज भुज pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part