Original

भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् ।नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ।धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ॥ २० ॥

Segmented

भीमसेनो ऽथ नाराचम् ज्वलन्तम् इव पन्नगम् नकुलः समरे शक्तिम् सहदेवो गदाम् शुभाम् धर्मराजः शतघ्नीम् तु जिघांसुः शल्यम् आहवे

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
नाराचम् नाराच pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
शतघ्नीम् शतघ्नी pos=n,g=f,c=2,n=s
तु तु pos=i
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s