Original

तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः ।साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ।आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः ॥ २ ॥

Segmented

तम् एकम् बहुभिः दृष्ट्वा पीड्यमानम् महा-रथैः साधुवादो महाञ् जज्ञे सिद्धाः च आसन् प्रहर्षिताः आश्चर्यम् इति अभाषन्त मुनयः च अपि संगताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
पीड्यमानम् पीडय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
साधुवादो साधुवाद pos=n,g=m,c=1,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
प्रहर्षिताः प्रहर्षय् pos=va,g=m,c=1,n=p,f=part
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
मुनयः मुनि pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part