Original

तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः ।तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ॥ १९ ॥

Segmented

तस्य क्रुद्धो महा-राज सात्यकिः सत्य-विक्रमः तोमरम् प्रेषयामास स्वर्ण-दण्डम् महाधनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
स्वर्ण स्वर्ण pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
महाधनम् महाधन pos=a,g=m,c=2,n=s