Original

सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते ।मद्राणामधिपं शूरं शरौघैः समवारयत् ॥ १७ ॥

Segmented

सात्यकिः तु ततः क्रुद्धो धर्मपुत्रे शर-अर्दिते मद्राणाम् अधिपम् शूरम् शर-ओघैः समवारयत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धर्मपुत्रे धर्मपुत्र pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
अर्दिते अर्दय् pos=va,g=m,c=7,n=s,f=part
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समवारयत् संवारय् pos=v,p=3,n=s,l=lan