Original

अथान्यद्धनुरादाय धर्मपुत्रो महारथः ।साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥ १५ ॥

Segmented

अथ अन्यत् धनुः आदाय धर्मपुत्रो महा-रथः स अश्व-सूत-ध्वज-रथम् शल्यम् प्राच्छादयत् शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
प्राच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p