Original

तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः ।विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥ १३ ॥

Segmented

तान् च सर्वान् महा-इष्वासान् पञ्चभिः पञ्चभिः शरैः विव्याध तरसा राजन् तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan