Original

ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः ।सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥ १२ ॥

Segmented

ततः शल्यो महा-राज निर्विद्धः तैः महा-रथैः सुस्राव रुधिरम् गात्रैः गैरिकम् पर्वतो यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निर्विद्धः निर्व्यध् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
गैरिकम् गैरिक pos=n,g=n,c=2,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
यथा यथा pos=i