Original

भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः ।धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ॥ ११ ॥

Segmented

भीमसेनः त्रिसप्तत्या सात्यकिः नवभिः शरैः धर्मराजः तथा षष्ट्या गात्रे शल्यम् समर्पयत्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तथा तथा pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan