Original

सारथिं चास्य समरे शरेणानतपर्वणा ।विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः ॥ १० ॥

Segmented

सारथिम् च अस्य समरे शरेण आनत-पर्वणा विव्याध भृश-संक्रुद्धः तम् च भूयस् त्रिभिः शरैः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=m,c=7,n=s
शरेण शर pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
भूयस् भूयस् pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p