Original

संजय उवाच ।पीडिते धर्मराजे तु मद्रराजेन मारिष ।सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।परिवार्य रथैः शल्यं पीडयामासुराहवे ॥ १ ॥

Segmented

संजय उवाच पीडिते धर्मराजे तु मद्र-राजेन मारिष सात्यकिः भीमसेनः च माद्री-पुत्रौ च पाण्डवौ परिवार्य रथैः शल्यम् पीडयामासुः आहवे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पीडिते पीडय् pos=va,g=m,c=7,n=s,f=part
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
तु तु pos=i
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
परिवार्य परिवारय् pos=vi
रथैः रथ pos=n,g=m,c=3,n=p
शल्यम् शल्य pos=n,g=m,c=2,n=s
पीडयामासुः पीडय् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s