Original

मण्डलावर्तमार्गेषु गदाविहरणेषु च ।निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ ९ ॥

Segmented

मण्डली-आवर्त-मार्गेषु गदा-विहरणेषु च निर्विशेषम् अभूद् युद्धम् तयोः पुरुष-सिंहयोः

Analysis

Word Lemma Parse
मण्डली मण्डल pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
गदा गदा pos=n,comp=y
विहरणेषु विहरण pos=n,g=n,c=7,n=p
pos=i
निर्विशेषम् निर्विशेष pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d