Original

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ॥ ८ ॥

Segmented

तौ वृषौ इव नर्दन्तौ मण्डलानि विचेरतुः आवल्गितौ गदा-हस्तौ मद्र-राज-वृकोदरौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
आवल्गितौ आवल्ग् pos=va,g=m,c=1,n=d,f=part
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d