Original

तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः ।दिशः प्रच्छादयामास प्रदिशश्च महारथः ॥ ६२ ॥

Segmented

तस्य शल्यो रणे क्रुद्धो बाणैः संनत-पर्वभिः दिशः प्रच्छादयामास प्रदिशः च महा-रथः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s