Original

सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ ।एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ ६० ॥

Segmented

सात्यकिम् भीमसेनम् च माद्री-पुत्रौ च पाण्डवौ एकैकम् पञ्चभिः विद्ध्वा युधिष्ठिरम् अपीडयत्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan