Original

न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् ।सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ ६ ॥

Segmented

न हि मद्र-अधिपात् अन्यो रामाद् वा यदुनन्दनात् सोढुम् उत्सहते वेगम् भीमसेनस्य संयुगे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मद्र मद्र pos=n,comp=y
अधिपात् अधिप pos=n,g=m,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
रामाद् राम pos=n,g=m,c=5,n=s
वा वा pos=i
यदुनन्दनात् यदुनन्दन pos=n,g=m,c=5,n=s
सोढुम् सह् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
वेगम् वेग pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s