Original

पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना ।निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥ ५७ ॥

Segmented

पाण्डु-पुत्रेण वै तस्य केतुम् छिन्नम् महात्मना निपतन्तम् अपश्याम गिरि-शृङ्गम् इव आहतम्

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वै वै pos=i
तस्य तद् pos=n,g=m,c=6,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
निपतन्तम् निपत् pos=va,g=m,c=2,n=s,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
गिरि गिरि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
इव इव pos=i
आहतम् आहन् pos=va,g=n,c=2,n=s,f=part