Original

सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः ।माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥ ५४ ॥

Segmented

सात्यकिम् पञ्चविंशत्या भीमसेनम् च पञ्चभिः माद्री-पुत्रौ शतेन आजौ विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
शतेन शत pos=n,g=n,c=3,n=s
आजौ आजि pos=n,g=f,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p