Original

चक्ररक्षे हते शल्यः पाण्डवेन महात्मना ।निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ॥ ५३ ॥

Segmented

चक्ररक्षे हते शल्यः पाण्डवेन महात्मना निजघान ततो राजन् चेदि वै पञ्चविंशतिम्

Analysis

Word Lemma Parse
चक्ररक्षे चक्ररक्ष pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चेदि चेदि pos=n,g=m,c=2,n=p
वै वै pos=i
पञ्चविंशतिम् पञ्चविंशति pos=n,g=f,c=2,n=s