Original

चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः ।द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥ ५२ ॥

Segmented

चन्द्रसेनम् च सप्तत्या सूतम् च नवभिः शरैः द्रुमसेनम् चतुःषष्ट्या निजघान महा-रथः

Analysis

Word Lemma Parse
चन्द्रसेनम् चन्द्रसेन pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
द्रुमसेनम् द्रुमसेन pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s