Original

धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः ।विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥ ५१ ॥

Segmented

धर्मराजो ऽपि संक्रुद्धो मद्र-राजम् महा-यशाः विव्याध निशितैः बाणैः कङ्क-बर्हिण-वाजितैः

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p