Original

प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ ।तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् ॥ ५ ॥

Segmented

प्रेक्षन्तः सर्वतस् तौ हि योधा योध-महा-द्विपौ तावकाः च परे च एव साधु साधु इति अथ अब्रुवन्

Analysis

Word Lemma Parse
प्रेक्षन्तः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
सर्वतस् सर्वतस् pos=i
तौ तद् pos=n,g=m,c=2,n=d
हि हि pos=i
योधा योध pos=n,g=m,c=1,n=p
योध योध pos=n,comp=y
महा महत् pos=a,comp=y
द्विपौ द्विप pos=n,g=m,c=2,n=d
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan