Original

तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः ।विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥ ४९ ॥

Segmented

तम् वार्य पाण्डवम् बाणैः हन्तु-कामः महा-यशाः विव्याध समरे क्रुद्धो बहुभिः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वार्य वारय् pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p