Original

ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् ।विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥ ४७ ॥

Segmented

ततः शल्यो महा-राज धर्मराजम् युधिष्ठिरम् विव्याध निशितैः बाणैः हन्तु-कामः महा-रथम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s