Original

हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ॥ ४६ ॥

Segmented

हत विध्यत गृह्णीत प्रहरध्वम् निकृन्तत इति स्म वाचः श्रूयन्ते तव तेषाम् च वै बले

Analysis

Word Lemma Parse
हत हन् pos=v,p=2,n=p,l=lot
विध्यत व्यध् pos=v,p=2,n=p,l=lot
गृह्णीत ग्रह् pos=v,p=2,n=p,l=lot
प्रहरध्वम् प्रहृ pos=v,p=2,n=p,l=lot
निकृन्तत निकृत् pos=v,p=2,n=p,l=lot
इति इति pos=i
स्म स्म pos=i
वाचः वाच् pos=n,g=f,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
वै वै pos=i
बले बल pos=n,g=n,c=7,n=s