Original

भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः ।स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥ ४४ ॥

Segmented

भर्तृ-पिण्ड-विमोक्ष-अर्थम् भर्तृ-कार्य-विनिश्चिताः स्वर्ग-संसक्त-मनसः योधा युयुधिरे तदा

Analysis

Word Lemma Parse
भर्तृ भर्तृ pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
विमोक्ष विमोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
कार्य कार्य pos=n,comp=y
विनिश्चिताः विनिश्चि pos=va,g=m,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
संसक्त संसञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
युयुधिरे युध् pos=v,p=3,n=p,l=lit
तदा तदा pos=i