Original

ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि ।सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥ ४३ ॥

Segmented

ब्रह्म-लोक-परे भूत्वा प्रार्थयन्तो जयम् युधि सु युद्धेन पराक्रान्ता नराः स्वर्गम् अभीप्सवः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
पराक्रान्ता पराक्रम् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अभीप्सवः अभीप्सु pos=a,g=m,c=1,n=p