Original

तथा प्रवृत्ते संग्रामे घोररूपे भयानके ।तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ ४२ ॥

Segmented

तथा प्रवृत्ते संग्रामे घोर-रूपे भयानके तावकानाम् परेषाम् च न आसीत् कश्चित् पराङ्मुखः

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=m,c=7,n=s
भयानके भयानक pos=a,g=m,c=7,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s