Original

तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् ।दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ॥ ४१ ॥

Segmented

तद् रजः पुरुष-व्याघ्र शोणितेन प्रशामितम् दिशः च विमला जज्ञुः तस्मिन् रजसि शामिते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शोणितेन शोणित pos=n,g=n,c=3,n=s
प्रशामितम् प्रशामय् pos=va,g=n,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
विमला विमल pos=a,g=f,c=1,n=p
जज्ञुः जन् pos=v,p=3,n=p,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
रजसि रजस् pos=n,g=n,c=7,n=s
शामिते शामय् pos=va,g=n,c=7,n=s,f=part