Original

श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् ।परस्परं विजानीमो ये चायुध्यन्नभीतवत् ॥ ४० ॥

Segmented

श्रवणात् नामधेयानाम् पाण्डवानाम् च कीर्तनात् परस्परम् विजानीमो ये च अयुध्यन् अभीत-वत्

Analysis

Word Lemma Parse
श्रवणात् श्रवण pos=n,g=n,c=5,n=s
नामधेयानाम् नामधेय pos=n,g=n,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
कीर्तनात् कीर्तन pos=n,g=n,c=5,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विजानीमो विज्ञा pos=v,p=1,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
अयुध्यन् युध् pos=v,p=3,n=p,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i