Original

ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः ।सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः ॥ ४ ॥

Segmented

ततः शङ्ख-प्रणादः च तूर्याणाम् च सहस्रशः सिंहनादः च संजज्ञे शूराणाम् हर्ष-वर्धनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्ख शङ्ख pos=n,comp=y
प्रणादः प्रणाद pos=n,g=m,c=1,n=s
pos=i
तूर्याणाम् तूर्य pos=n,g=n,c=6,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s