Original

ततो युद्धमभूद्घोरं परस्परवधैषिणाम् ।अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥ ३८ ॥

Segmented

ततो युद्धम् अभूद् घोरम् परस्पर-वध-एषिणाम् अन्योन्य-वध-संयुक्तम् अन्योन्य-प्रीति-वर्धनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
घोरम् घोर pos=a,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अन्योन्य अन्योन्य pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s