Original

विजये धृतसंकल्पाः समभित्यक्तजीविताः ।प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥ ३७ ॥

Segmented

विजये धृत-संकल्पाः समभित्यज्-जीविताः प्राविशन् तावकाः राजन् हंसा इव महत् सरः

Analysis

Word Lemma Parse
विजये विजय pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
महत् महत् pos=a,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s