Original

त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः ।अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ॥ ३६ ॥

Segmented

त्रि-साहस्राः रथा राजन् ते पुत्रेण चोदिताः अयोधयन्त विजयम् द्रोणपुत्र-पुरस्कृताः

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
अयोधयन्त योधय् pos=v,p=3,n=p,l=lan
विजयम् विजय pos=n,g=m,c=2,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part