Original

भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् ।दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥ ३५ ॥

Segmented

भारद्वाजस्य हन्तारम् भूरि-वीर्य-पराक्रमम् दुर्योधनो महा-राज धृष्टद्युम्नम् अयोधयत्

Analysis

Word Lemma Parse
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
भूरि भूरि pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan