Original

तावकानामनीकेषु पाण्डवा जितकाशिनः ।व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥ ३३ ॥

Segmented

तावकानाम् अनीकेषु पाण्डवा जित-काशिन् व्यचरन्त महा-राज प्रेक्षणीयाः समन्ततः

Analysis

Word Lemma Parse
तावकानाम् तावक pos=a,g=m,c=6,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
व्यचरन्त विचर् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रेक्षणीयाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=krtya
समन्ततः समन्ततः pos=i